रपितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रपितव्यः
रपितव्यौ
रपितव्याः
సంబోధన
रपितव्य
रपितव्यौ
रपितव्याः
ద్వితీయా
रपितव्यम्
रपितव्यौ
रपितव्यान्
తృతీయా
रपितव्येन
रपितव्याभ्याम्
रपितव्यैः
చతుర్థీ
रपितव्याय
रपितव्याभ्याम्
रपितव्येभ्यः
పంచమీ
रपितव्यात् / रपितव्याद्
रपितव्याभ्याम्
रपितव्येभ्यः
షష్ఠీ
रपितव्यस्य
रपितव्ययोः
रपितव्यानाम्
సప్తమీ
रपितव्ये
रपितव्ययोः
रपितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रपितव्यः
रपितव्यौ
रपितव्याः
సంబోధన
रपितव्य
रपितव्यौ
रपितव्याः
ద్వితీయా
रपितव्यम्
रपितव्यौ
रपितव्यान्
తృతీయా
रपितव्येन
रपितव्याभ्याम्
रपितव्यैः
చతుర్థీ
रपितव्याय
रपितव्याभ्याम्
रपितव्येभ्यः
పంచమీ
रपितव्यात् / रपितव्याद्
रपितव्याभ्याम्
रपितव्येभ्यः
షష్ఠీ
रपितव्यस्य
रपितव्ययोः
रपितव्यानाम्
సప్తమీ
रपितव्ये
रपितव्ययोः
रपितव्येषु


ఇతరులు