रन्ध శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रन्धः
रन्धौ
रन्धाः
సంబోధన
रन्ध
रन्धौ
रन्धाः
ద్వితీయా
रन्धम्
रन्धौ
रन्धान्
తృతీయా
रन्धेन
रन्धाभ्याम्
रन्धैः
చతుర్థీ
रन्धाय
रन्धाभ्याम्
रन्धेभ्यः
పంచమీ
रन्धात् / रन्धाद्
रन्धाभ्याम्
रन्धेभ्यः
షష్ఠీ
रन्धस्य
रन्धयोः
रन्धानाम्
సప్తమీ
रन्धे
रन्धयोः
रन्धेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
रन्धः
रन्धौ
रन्धाः
సంబోధన
रन्ध
रन्धौ
रन्धाः
ద్వితీయా
रन्धम्
रन्धौ
रन्धान्
తృతీయా
रन्धेन
रन्धाभ्याम्
रन्धैः
చతుర్థీ
रन्धाय
रन्धाभ्याम्
रन्धेभ्यः
పంచమీ
रन्धात् / रन्धाद्
रन्धाभ्याम्
रन्धेभ्यः
షష్ఠీ
रन्धस्य
रन्धयोः
रन्धानाम्
సప్తమీ
रन्धे
रन्धयोः
रन्धेषु
ఇతరులు