रन्तव्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
रन्तव्यः
रन्तव्यौ
रन्तव्याः
সম্বোধন
रन्तव्य
रन्तव्यौ
रन्तव्याः
দ্বিতীয়া
रन्तव्यम्
रन्तव्यौ
रन्तव्यान्
তৃতীয়া
रन्तव्येन
रन्तव्याभ्याम्
रन्तव्यैः
চতুর্থী
रन्तव्याय
रन्तव्याभ्याम्
रन्तव्येभ्यः
পঞ্চমী
रन्तव्यात् / रन्तव्याद्
रन्तव्याभ्याम्
रन्तव्येभ्यः
ষষ্ঠী
रन्तव्यस्य
रन्तव्ययोः
रन्तव्यानाम्
সপ্তমী
रन्तव्ये
रन्तव्ययोः
रन्तव्येषु
এক
দ্বিবচন
বহু.
প্রথমা
रन्तव्यः
रन्तव्यौ
रन्तव्याः
সম্বোধন
रन्तव्य
रन्तव्यौ
रन्तव्याः
দ্বিতীয়া
रन्तव्यम्
रन्तव्यौ
रन्तव्यान्
তৃতীয়া
रन्तव्येन
रन्तव्याभ्याम्
रन्तव्यैः
চতুর্থী
रन्तव्याय
रन्तव्याभ्याम्
रन्तव्येभ्यः
পঞ্চমী
रन्तव्यात् / रन्तव्याद्
रन्तव्याभ्याम्
रन्तव्येभ्यः
ষষ্ঠী
रन्तव्यस्य
रन्तव्ययोः
रन्तव्यानाम्
সপ্তমী
रन्तव्ये
रन्तव्ययोः
रन्तव्येषु
অন্যান্য