रदितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रदितव्यः
रदितव्यौ
रदितव्याः
సంబోధన
रदितव्य
रदितव्यौ
रदितव्याः
ద్వితీయా
रदितव्यम्
रदितव्यौ
रदितव्यान्
తృతీయా
रदितव्येन
रदितव्याभ्याम्
रदितव्यैः
చతుర్థీ
रदितव्याय
रदितव्याभ्याम्
रदितव्येभ्यः
పంచమీ
रदितव्यात् / रदितव्याद्
रदितव्याभ्याम्
रदितव्येभ्यः
షష్ఠీ
रदितव्यस्य
रदितव्ययोः
रदितव्यानाम्
సప్తమీ
रदितव्ये
रदितव्ययोः
रदितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रदितव्यः
रदितव्यौ
रदितव्याः
సంబోధన
रदितव्य
रदितव्यौ
रदितव्याः
ద్వితీయా
रदितव्यम्
रदितव्यौ
रदितव्यान्
తృతీయా
रदितव्येन
रदितव्याभ्याम्
रदितव्यैः
చతుర్థీ
रदितव्याय
रदितव्याभ्याम्
रदितव्येभ्यः
పంచమీ
रदितव्यात् / रदितव्याद्
रदितव्याभ्याम्
रदितव्येभ्यः
షష్ఠీ
रदितव्यस्य
रदितव्ययोः
रदितव्यानाम्
సప్తమీ
रदितव्ये
रदितव्ययोः
रदितव्येषु


ఇతరులు