Declension of रथोत्सव

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
रथोत्सवः
रथोत्सवौ
रथोत्सवाः
Vocative
रथोत्सव
रथोत्सवौ
रथोत्सवाः
Accusative
रथोत्सवम्
रथोत्सवौ
रथोत्सवान्
Instrumental
रथोत्सवेन
रथोत्सवाभ्याम्
रथोत्सवैः
Dative
रथोत्सवाय
रथोत्सवाभ्याम्
रथोत्सवेभ्यः
Ablative
रथोत्सवात् / रथोत्सवाद्
रथोत्सवाभ्याम्
रथोत्सवेभ्यः
Genitive
रथोत्सवस्य
रथोत्सवयोः
रथोत्सवानाम्
Locative
रथोत्सवे
रथोत्सवयोः
रथोत्सवेषु
 
Sing.
Dual
Plu.
Nomin.
रथोत्सवः
रथोत्सवौ
रथोत्सवाः
Vocative
रथोत्सव
रथोत्सवौ
रथोत्सवाः
Accus.
रथोत्सवम्
रथोत्सवौ
रथोत्सवान्
Instrum.
रथोत्सवेन
रथोत्सवाभ्याम्
रथोत्सवैः
Dative
रथोत्सवाय
रथोत्सवाभ्याम्
रथोत्सवेभ्यः
Ablative
रथोत्सवात् / रथोत्सवाद्
रथोत्सवाभ्याम्
रथोत्सवेभ्यः
Genitive
रथोत्सवस्य
रथोत्सवयोः
रथोत्सवानाम्
Locative
रथोत्सवे
रथोत्सवयोः
रथोत्सवेषु