रथिक শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
रथिकः
रथिकौ
रथिकाः
সম্বোধন
रथिक
रथिकौ
रथिकाः
দ্বিতীয়া
रथिकम्
रथिकौ
रथिकान्
তৃতীয়া
रथिकेन
रथिकाभ्याम्
रथिकैः
চতুর্থী
रथिकाय
रथिकाभ्याम्
रथिकेभ्यः
পঞ্চমী
रथिकात् / रथिकाद्
रथिकाभ्याम्
रथिकेभ्यः
ষষ্ঠী
रथिकस्य
रथिकयोः
रथिकानाम्
সপ্তমী
रथिके
रथिकयोः
रथिकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
रथिकः
रथिकौ
रथिकाः
সম্বোধন
रथिक
रथिकौ
रथिकाः
দ্বিতীয়া
रथिकम्
रथिकौ
रथिकान्
তৃতীয়া
रथिकेन
रथिकाभ्याम्
रथिकैः
চতুর্থী
रथिकाय
रथिकाभ्याम्
रथिकेभ्यः
পঞ্চমী
रथिकात् / रथिकाद्
रथिकाभ्याम्
रथिकेभ्यः
ষষ্ঠী
रथिकस्य
रथिकयोः
रथिकानाम्
সপ্তমী
रथिके
रथिकयोः
रथिकेषु


অন্যান্য