Declension of रथकार

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
रथकारः
रथकारौ
रथकाराः
Vocative
रथकार
रथकारौ
रथकाराः
Accusative
रथकारम्
रथकारौ
रथकारान्
Instrumental
रथकारेण
रथकाराभ्याम्
रथकारैः
Dative
रथकाराय
रथकाराभ्याम्
रथकारेभ्यः
Ablative
रथकारात् / रथकाराद्
रथकाराभ्याम्
रथकारेभ्यः
Genitive
रथकारस्य
रथकारयोः
रथकाराणाम्
Locative
रथकारे
रथकारयोः
रथकारेषु
 
Sing.
Dual
Plu.
Nomin.
रथकारः
रथकारौ
रथकाराः
Vocative
रथकार
रथकारौ
रथकाराः
Accus.
रथकारम्
रथकारौ
रथकारान्
Instrum.
रथकारेण
रथकाराभ्याम्
रथकारैः
Dative
रथकाराय
रथकाराभ्याम्
रथकारेभ्यः
Ablative
रथकारात् / रथकाराद्
रथकाराभ्याम्
रथकारेभ्यः
Genitive
रथकारस्य
रथकारयोः
रथकाराणाम्
Locative
रथकारे
रथकारयोः
रथकारेषु