रत्नमय শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
रत्नमयः
रत्नमयौ
रत्नमयाः
সম্বোধন
रत्नमय
रत्नमयौ
रत्नमयाः
দ্বিতীয়া
रत्नमयम्
रत्नमयौ
रत्नमयान्
তৃতীয়া
रत्नमयेन
रत्नमयाभ्याम्
रत्नमयैः
চতুর্থী
रत्नमयाय
रत्नमयाभ्याम्
रत्नमयेभ्यः
পঞ্চমী
रत्नमयात् / रत्नमयाद्
रत्नमयाभ्याम्
रत्नमयेभ्यः
ষষ্ঠী
रत्नमयस्य
रत्नमययोः
रत्नमयानाम्
সপ্তমী
रत्नमये
रत्नमययोः
रत्नमयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
रत्नमयः
रत्नमयौ
रत्नमयाः
সম্বোধন
रत्नमय
रत्नमयौ
रत्नमयाः
দ্বিতীয়া
रत्नमयम्
रत्नमयौ
रत्नमयान्
তৃতীয়া
रत्नमयेन
रत्नमयाभ्याम्
रत्नमयैः
চতুর্থী
रत्नमयाय
रत्नमयाभ्याम्
रत्नमयेभ्यः
পঞ্চমী
रत्नमयात् / रत्नमयाद्
रत्नमयाभ्याम्
रत्नमयेभ्यः
ষষ্ঠী
रत्नमयस्य
रत्नमययोः
रत्नमयानाम्
সপ্তমী
रत्नमये
रत्नमययोः
रत्नमयेषु


অন্যান্য