रण्वक শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
रण्वकः
रण्वकौ
रण्वकाः
সম্বোধন
रण्वक
रण्वकौ
रण्वकाः
দ্বিতীয়া
रण्वकम्
रण्वकौ
रण्वकान्
তৃতীয়া
रण्वकेन
रण्वकाभ्याम्
रण्वकैः
চতুর্থী
रण्वकाय
रण्वकाभ्याम्
रण्वकेभ्यः
পঞ্চমী
रण्वकात् / रण्वकाद्
रण्वकाभ्याम्
रण्वकेभ्यः
ষষ্ঠী
रण्वकस्य
रण्वकयोः
रण्वकानाम्
সপ্তমী
रण्वके
रण्वकयोः
रण्वकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
रण्वकः
रण्वकौ
रण्वकाः
সম্বোধন
रण्वक
रण्वकौ
रण्वकाः
দ্বিতীয়া
रण्वकम्
रण्वकौ
रण्वकान्
তৃতীয়া
रण्वकेन
रण्वकाभ्याम्
रण्वकैः
চতুর্থী
रण्वकाय
रण्वकाभ्याम्
रण्वकेभ्यः
পঞ্চমী
रण्वकात् / रण्वकाद्
रण्वकाभ्याम्
रण्वकेभ्यः
ষষ্ঠী
रण्वकस्य
रण्वकयोः
रण्वकानाम्
সপ্তমী
रण्वके
रण्वकयोः
रण्वकेषु


অন্যান্য