Declension of रणित

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
रणितः
रणितौ
रणिताः
Vocative
रणित
रणितौ
रणिताः
Accusative
रणितम्
रणितौ
रणितान्
Instrumental
रणितेन
रणिताभ्याम्
रणितैः
Dative
रणिताय
रणिताभ्याम्
रणितेभ्यः
Ablative
रणितात् / रणिताद्
रणिताभ्याम्
रणितेभ्यः
Genitive
रणितस्य
रणितयोः
रणितानाम्
Locative
रणिते
रणितयोः
रणितेषु
 
Sing.
Dual
Plu.
Nomin.
रणितः
रणितौ
रणिताः
Vocative
रणित
रणितौ
रणिताः
Accus.
रणितम्
रणितौ
रणितान्
Instrum.
रणितेन
रणिताभ्याम्
रणितैः
Dative
रणिताय
रणिताभ्याम्
रणितेभ्यः
Ablative
रणितात् / रणिताद्
रणिताभ्याम्
रणितेभ्यः
Genitive
रणितस्य
रणितयोः
रणितानाम्
Locative
रणिते
रणितयोः
रणितेषु


Others