रठित శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रठितः
रठितौ
रठिताः
సంబోధన
रठित
रठितौ
रठिताः
ద్వితీయా
रठितम्
रठितौ
रठितान्
తృతీయా
रठितेन
रठिताभ्याम्
रठितैः
చతుర్థీ
रठिताय
रठिताभ्याम्
रठितेभ्यः
పంచమీ
रठितात् / रठिताद्
रठिताभ्याम्
रठितेभ्यः
షష్ఠీ
रठितस्य
रठितयोः
रठितानाम्
సప్తమీ
रठिते
रठितयोः
रठितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रठितः
रठितौ
रठिताः
సంబోధన
रठित
रठितौ
रठिताः
ద్వితీయా
रठितम्
रठितौ
रठितान्
తృతీయా
रठितेन
रठिताभ्याम्
रठितैः
చతుర్థీ
रठिताय
रठिताभ्याम्
रठितेभ्यः
పంచమీ
रठितात् / रठिताद्
रठिताभ्याम्
रठितेभ्यः
షష్ఠీ
रठितस्य
रठितयोः
रठितानाम्
సప్తమీ
रठिते
रठितयोः
रठितेषु


ఇతరులు