Declension of रठ
(Masculine)
Singular
Dual
Plural
Nominative
रठः
रठौ
रठाः
Vocative
रठ
रठौ
रठाः
Accusative
रठम्
रठौ
रठान्
Instrumental
रठेन
रठाभ्याम्
रठैः
Dative
रठाय
रठाभ्याम्
रठेभ्यः
Ablative
रठात् / रठाद्
रठाभ्याम्
रठेभ्यः
Genitive
रठस्य
रठयोः
रठानाम्
Locative
रठे
रठयोः
रठेषु
Sing.
Dual
Plu.
Nomin.
रठः
रठौ
रठाः
Vocative
रठ
रठौ
रठाः
Accus.
रठम्
रठौ
रठान्
Instrum.
रठेन
रठाभ्याम्
रठैः
Dative
रठाय
रठाभ्याम्
रठेभ्यः
Ablative
रठात् / रठाद्
रठाभ्याम्
रठेभ्यः
Genitive
रठस्य
रठयोः
रठानाम्
Locative
रठे
रठयोः
रठेषु
Others