Declension of रटितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
रटितव्यः
रटितव्यौ
रटितव्याः
Vocative
रटितव्य
रटितव्यौ
रटितव्याः
Accusative
रटितव्यम्
रटितव्यौ
रटितव्यान्
Instrumental
रटितव्येन
रटितव्याभ्याम्
रटितव्यैः
Dative
रटितव्याय
रटितव्याभ्याम्
रटितव्येभ्यः
Ablative
रटितव्यात् / रटितव्याद्
रटितव्याभ्याम्
रटितव्येभ्यः
Genitive
रटितव्यस्य
रटितव्ययोः
रटितव्यानाम्
Locative
रटितव्ये
रटितव्ययोः
रटितव्येषु
 
Sing.
Dual
Plu.
Nomin.
रटितव्यः
रटितव्यौ
रटितव्याः
Vocative
रटितव्य
रटितव्यौ
रटितव्याः
Accus.
रटितव्यम्
रटितव्यौ
रटितव्यान्
Instrum.
रटितव्येन
रटितव्याभ्याम्
रटितव्यैः
Dative
रटितव्याय
रटितव्याभ्याम्
रटितव्येभ्यः
Ablative
रटितव्यात् / रटितव्याद्
रटितव्याभ्याम्
रटितव्येभ्यः
Genitive
रटितव्यस्य
रटितव्ययोः
रटितव्यानाम्
Locative
रटितव्ये
रटितव्ययोः
रटितव्येषु


Others