Declension of रटनीय
(Masculine)
Singular
Dual
Plural
Nominative
रटनीयः
रटनीयौ
रटनीयाः
Vocative
रटनीय
रटनीयौ
रटनीयाः
Accusative
रटनीयम्
रटनीयौ
रटनीयान्
Instrumental
रटनीयेन
रटनीयाभ्याम्
रटनीयैः
Dative
रटनीयाय
रटनीयाभ्याम्
रटनीयेभ्यः
Ablative
रटनीयात् / रटनीयाद्
रटनीयाभ्याम्
रटनीयेभ्यः
Genitive
रटनीयस्य
रटनीययोः
रटनीयानाम्
Locative
रटनीये
रटनीययोः
रटनीयेषु
Sing.
Dual
Plu.
Nomin.
रटनीयः
रटनीयौ
रटनीयाः
Vocative
रटनीय
रटनीयौ
रटनीयाः
Accus.
रटनीयम्
रटनीयौ
रटनीयान्
Instrum.
रटनीयेन
रटनीयाभ्याम्
रटनीयैः
Dative
रटनीयाय
रटनीयाभ्याम्
रटनीयेभ्यः
Ablative
रटनीयात् / रटनीयाद्
रटनीयाभ्याम्
रटनीयेभ्यः
Genitive
रटनीयस्य
रटनीययोः
रटनीयानाम्
Locative
रटनीये
रटनीययोः
रटनीयेषु
Others