Declension of रञ्जनीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
रञ्जनीयः
रञ्जनीयौ
रञ्जनीयाः
Vocative
रञ्जनीय
रञ्जनीयौ
रञ्जनीयाः
Accusative
रञ्जनीयम्
रञ्जनीयौ
रञ्जनीयान्
Instrumental
रञ्जनीयेन
रञ्जनीयाभ्याम्
रञ्जनीयैः
Dative
रञ्जनीयाय
रञ्जनीयाभ्याम्
रञ्जनीयेभ्यः
Ablative
रञ्जनीयात् / रञ्जनीयाद्
रञ्जनीयाभ्याम्
रञ्जनीयेभ्यः
Genitive
रञ्जनीयस्य
रञ्जनीययोः
रञ्जनीयानाम्
Locative
रञ्जनीये
रञ्जनीययोः
रञ्जनीयेषु
 
Sing.
Dual
Plu.
Nomin.
रञ्जनीयः
रञ्जनीयौ
रञ्जनीयाः
Vocative
रञ्जनीय
रञ्जनीयौ
रञ्जनीयाः
Accus.
रञ्जनीयम्
रञ्जनीयौ
रञ्जनीयान्
Instrum.
रञ्जनीयेन
रञ्जनीयाभ्याम्
रञ्जनीयैः
Dative
रञ्जनीयाय
रञ्जनीयाभ्याम्
रञ्जनीयेभ्यः
Ablative
रञ्जनीयात् / रञ्जनीयाद्
रञ्जनीयाभ्याम्
रञ्जनीयेभ्यः
Genitive
रञ्जनीयस्य
रञ्जनीययोः
रञ्जनीयानाम्
Locative
रञ्जनीये
रञ्जनीययोः
रञ्जनीयेषु


Others