Declension of रञ्जन
(Masculine)
Singular
Dual
Plural
Nominative
रञ्जनः
रञ्जनौ
रञ्जनाः
Vocative
रञ्जन
रञ्जनौ
रञ्जनाः
Accusative
रञ्जनम्
रञ्जनौ
रञ्जनान्
Instrumental
रञ्जनेन
रञ्जनाभ्याम्
रञ्जनैः
Dative
रञ्जनाय
रञ्जनाभ्याम्
रञ्जनेभ्यः
Ablative
रञ्जनात् / रञ्जनाद्
रञ्जनाभ्याम्
रञ्जनेभ्यः
Genitive
रञ्जनस्य
रञ्जनयोः
रञ्जनानाम्
Locative
रञ्जने
रञ्जनयोः
रञ्जनेषु
Sing.
Dual
Plu.
Nomin.
रञ्जनः
रञ्जनौ
रञ्जनाः
Vocative
रञ्जन
रञ्जनौ
रञ्जनाः
Accus.
रञ्जनम्
रञ्जनौ
रञ्जनान्
Instrum.
रञ्जनेन
रञ्जनाभ्याम्
रञ्जनैः
Dative
रञ्जनाय
रञ्जनाभ्याम्
रञ्जनेभ्यः
Ablative
रञ्जनात् / रञ्जनाद्
रञ्जनाभ्याम्
रञ्जनेभ्यः
Genitive
रञ्जनस्य
रञ्जनयोः
रञ्जनानाम्
Locative
रञ्जने
रञ्जनयोः
रञ्जनेषु
Others