रञ्ज శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रञ्जः
रञ्जौ
रञ्जाः
సంబోధన
रञ्ज
रञ्जौ
रञ्जाः
ద్వితీయా
रञ्जम्
रञ्जौ
रञ्जान्
తృతీయా
रञ्जेन
रञ्जाभ्याम्
रञ्जैः
చతుర్థీ
रञ्जाय
रञ्जाभ्याम्
रञ्जेभ्यः
పంచమీ
रञ्जात् / रञ्जाद्
रञ्जाभ्याम्
रञ्जेभ्यः
షష్ఠీ
रञ्जस्य
रञ्जयोः
रञ्जानाम्
సప్తమీ
रञ्जे
रञ्जयोः
रञ्जेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रञ्जः
रञ्जौ
रञ्जाः
సంబోధన
रञ्ज
रञ्जौ
रञ्जाः
ద్వితీయా
रञ्जम्
रञ्जौ
रञ्जान्
తృతీయా
रञ्जेन
रञ्जाभ्याम्
रञ्जैः
చతుర్థీ
रञ्जाय
रञ्जाभ्याम्
रञ्जेभ्यः
పంచమీ
रञ्जात् / रञ्जाद्
रञ्जाभ्याम्
रञ्जेभ्यः
షష్ఠీ
रञ्जस्य
रञ्जयोः
रञ्जानाम्
సప్తమీ
रञ्जे
रञ्जयोः
रञ्जेषु


ఇతరులు