रज्जुभार శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रज्जुभारः
रज्जुभारौ
रज्जुभाराः
సంబోధన
रज्जुभार
रज्जुभारौ
रज्जुभाराः
ద్వితీయా
रज्जुभारम्
रज्जुभारौ
रज्जुभारान्
తృతీయా
रज्जुभारेण
रज्जुभाराभ्याम्
रज्जुभारैः
చతుర్థీ
रज्जुभाराय
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
పంచమీ
रज्जुभारात् / रज्जुभाराद्
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
షష్ఠీ
रज्जुभारस्य
रज्जुभारयोः
रज्जुभाराणाम्
సప్తమీ
रज्जुभारे
रज्जुभारयोः
रज्जुभारेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रज्जुभारः
रज्जुभारौ
रज्जुभाराः
సంబోధన
रज्जुभार
रज्जुभारौ
रज्जुभाराः
ద్వితీయా
रज्जुभारम्
रज्जुभारौ
रज्जुभारान्
తృతీయా
रज्जुभारेण
रज्जुभाराभ्याम्
रज्जुभारैः
చతుర్థీ
रज्जुभाराय
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
పంచమీ
रज्जुभारात् / रज्जुभाराद्
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
షష్ఠీ
रज्जुभारस्य
रज्जुभारयोः
रज्जुभाराणाम्
సప్తమీ
रज्जुभारे
रज्जुभारयोः
रज्जुभारेषु