रज्जुभार শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
रज्जुभारः
रज्जुभारौ
रज्जुभाराः
সম্বোধন
रज्जुभार
रज्जुभारौ
रज्जुभाराः
দ্বিতীয়া
रज्जुभारम्
रज्जुभारौ
रज्जुभारान्
তৃতীয়া
रज्जुभारेण
रज्जुभाराभ्याम्
रज्जुभारैः
চতুর্থী
रज्जुभाराय
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
পঞ্চমী
रज्जुभारात् / रज्जुभाराद्
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
ষষ্ঠী
रज्जुभारस्य
रज्जुभारयोः
रज्जुभाराणाम्
সপ্তমী
रज्जुभारे
रज्जुभारयोः
रज्जुभारेषु
এক
দ্বিবচন
বহু.
প্রথমা
रज्जुभारः
रज्जुभारौ
रज्जुभाराः
সম্বোধন
रज्जुभार
रज्जुभारौ
रज्जुभाराः
দ্বিতীয়া
रज्जुभारम्
रज्जुभारौ
रज्जुभारान्
তৃতীয়া
रज्जुभारेण
रज्जुभाराभ्याम्
रज्जुभारैः
চতুর্থী
रज्जुभाराय
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
পঞ্চমী
रज्जुभारात् / रज्जुभाराद्
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
ষষ্ঠী
रज्जुभारस्य
रज्जुभारयोः
रज्जुभाराणाम्
সপ্তমী
रज्जुभारे
रज्जुभारयोः
रज्जुभारेषु