Declension of रज्जुभार

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
रज्जुभारः
रज्जुभारौ
रज्जुभाराः
Vocative
रज्जुभार
रज्जुभारौ
रज्जुभाराः
Accusative
रज्जुभारम्
रज्जुभारौ
रज्जुभारान्
Instrumental
रज्जुभारेण
रज्जुभाराभ्याम्
रज्जुभारैः
Dative
रज्जुभाराय
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
Ablative
रज्जुभारात् / रज्जुभाराद्
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
Genitive
रज्जुभारस्य
रज्जुभारयोः
रज्जुभाराणाम्
Locative
रज्जुभारे
रज्जुभारयोः
रज्जुभारेषु
 
Sing.
Dual
Plu.
Nomin.
रज्जुभारः
रज्जुभारौ
रज्जुभाराः
Vocative
रज्जुभार
रज्जुभारौ
रज्जुभाराः
Accus.
रज्जुभारम्
रज्जुभारौ
रज्जुभारान्
Instrum.
रज्जुभारेण
रज्जुभाराभ्याम्
रज्जुभारैः
Dative
रज्जुभाराय
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
Ablative
रज्जुभारात् / रज्जुभाराद्
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
Genitive
रज्जुभारस्य
रज्जुभारयोः
रज्जुभाराणाम्
Locative
रज्जुभारे
रज्जुभारयोः
रज्जुभारेषु