रङ्गितव्य శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रङ्गितव्यम्
रङ्गितव्ये
रङ्गितव्यानि
సంబోధన
रङ्गितव्य
रङ्गितव्ये
रङ्गितव्यानि
ద్వితీయా
रङ्गितव्यम्
रङ्गितव्ये
रङ्गितव्यानि
తృతీయా
रङ्गितव्येन
रङ्गितव्याभ्याम्
रङ्गितव्यैः
చతుర్థీ
रङ्गितव्याय
रङ्गितव्याभ्याम्
रङ्गितव्येभ्यः
పంచమీ
रङ्गितव्यात् / रङ्गितव्याद्
रङ्गितव्याभ्याम्
रङ्गितव्येभ्यः
షష్ఠీ
रङ्गितव्यस्य
रङ्गितव्ययोः
रङ्गितव्यानाम्
సప్తమీ
रङ्गितव्ये
रङ्गितव्ययोः
रङ्गितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रङ्गितव्यम्
रङ्गितव्ये
रङ्गितव्यानि
సంబోధన
रङ्गितव्य
रङ्गितव्ये
रङ्गितव्यानि
ద్వితీయా
रङ्गितव्यम्
रङ्गितव्ये
रङ्गितव्यानि
తృతీయా
रङ्गितव्येन
रङ्गितव्याभ्याम्
रङ्गितव्यैः
చతుర్థీ
रङ्गितव्याय
रङ्गितव्याभ्याम्
रङ्गितव्येभ्यः
పంచమీ
रङ्गितव्यात् / रङ्गितव्याद्
रङ्गितव्याभ्याम्
रङ्गितव्येभ्यः
షష్ఠీ
रङ्गितव्यस्य
रङ्गितव्ययोः
रङ्गितव्यानाम्
సప్తమీ
रङ्गितव्ये
रङ्गितव्ययोः
रङ्गितव्येषु


ఇతరులు