Declension of रङ्गितव्य

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
रङ्गितव्यम्
रङ्गितव्ये
रङ्गितव्यानि
Vocative
रङ्गितव्य
रङ्गितव्ये
रङ्गितव्यानि
Accusative
रङ्गितव्यम्
रङ्गितव्ये
रङ्गितव्यानि
Instrumental
रङ्गितव्येन
रङ्गितव्याभ्याम्
रङ्गितव्यैः
Dative
रङ्गितव्याय
रङ्गितव्याभ्याम्
रङ्गितव्येभ्यः
Ablative
रङ्गितव्यात् / रङ्गितव्याद्
रङ्गितव्याभ्याम्
रङ्गितव्येभ्यः
Genitive
रङ्गितव्यस्य
रङ्गितव्ययोः
रङ्गितव्यानाम्
Locative
रङ्गितव्ये
रङ्गितव्ययोः
रङ्गितव्येषु
 
Sing.
Dual
Plu.
Nomin.
रङ्गितव्यम्
रङ्गितव्ये
रङ्गितव्यानि
Vocative
रङ्गितव्य
रङ्गितव्ये
रङ्गितव्यानि
Accus.
रङ्गितव्यम्
रङ्गितव्ये
रङ्गितव्यानि
Instrum.
रङ्गितव्येन
रङ्गितव्याभ्याम्
रङ्गितव्यैः
Dative
रङ्गितव्याय
रङ्गितव्याभ्याम्
रङ्गितव्येभ्यः
Ablative
रङ्गितव्यात् / रङ्गितव्याद्
रङ्गितव्याभ्याम्
रङ्गितव्येभ्यः
Genitive
रङ्गितव्यस्य
रङ्गितव्ययोः
रङ्गितव्यानाम्
Locative
रङ्गितव्ये
रङ्गितव्ययोः
रङ्गितव्येषु


Others