योग्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
योग्यः
योग्यौ
योग्याः
సంబోధన
योग्य
योग्यौ
योग्याः
ద్వితీయా
योग्यम्
योग्यौ
योग्यान्
తృతీయా
योग्येन
योग्याभ्याम्
योग्यैः
చతుర్థీ
योग्याय
योग्याभ्याम्
योग्येभ्यः
పంచమీ
योग्यात् / योग्याद्
योग्याभ्याम्
योग्येभ्यः
షష్ఠీ
योग्यस्य
योग्ययोः
योग्यानाम्
సప్తమీ
योग्ये
योग्ययोः
योग्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
योग्यः
योग्यौ
योग्याः
సంబోధన
योग्य
योग्यौ
योग्याः
ద్వితీయా
योग्यम्
योग्यौ
योग्यान्
తృతీయా
योग्येन
योग्याभ्याम्
योग्यैः
చతుర్థీ
योग्याय
योग्याभ्याम्
योग्येभ्यः
పంచమీ
योग्यात् / योग्याद्
योग्याभ्याम्
योग्येभ्यः
షష్ఠీ
योग्यस्य
योग्ययोः
योग्यानाम्
సప్తమీ
योग्ये
योग्ययोः
योग्येषु


ఇతరులు