योग శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
योगः
योगौ
योगाः
సంబోధన
योग
योगौ
योगाः
ద్వితీయా
योगम्
योगौ
योगान्
తృతీయా
योगेन
योगाभ्याम्
योगैः
చతుర్థీ
योगाय
योगाभ्याम्
योगेभ्यः
పంచమీ
योगात् / योगाद्
योगाभ्याम्
योगेभ्यः
షష్ఠీ
योगस्य
योगयोः
योगानाम्
సప్తమీ
योगे
योगयोः
योगेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
योगः
योगौ
योगाः
సంబోధన
योग
योगौ
योगाः
ద్వితీయా
योगम्
योगौ
योगान्
తృతీయా
योगेन
योगाभ्याम्
योगैः
చతుర్థీ
योगाय
योगाभ्याम्
योगेभ्यः
పంచమీ
योगात् / योगाद्
योगाभ्याम्
योगेभ्यः
షష్ఠీ
योगस्य
योगयोः
योगानाम्
సప్తమీ
योगे
योगयोः
योगेषु