Declension of योग

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
योगः
योगौ
योगाः
Vocative
योग
योगौ
योगाः
Accusative
योगम्
योगौ
योगान्
Instrumental
योगेन
योगाभ्याम्
योगैः
Dative
योगाय
योगाभ्याम्
योगेभ्यः
Ablative
योगात् / योगाद्
योगाभ्याम्
योगेभ्यः
Genitive
योगस्य
योगयोः
योगानाम्
Locative
योगे
योगयोः
योगेषु
 
Sing.
Dual
Plu.
Nomin.
योगः
योगौ
योगाः
Vocative
योग
योगौ
योगाः
Accus.
योगम्
योगौ
योगान्
Instrum.
योगेन
योगाभ्याम्
योगैः
Dative
योगाय
योगाभ्याम्
योगेभ्यः
Ablative
योगात् / योगाद्
योगाभ्याम्
योगेभ्यः
Genitive
योगस्य
योगयोः
योगानाम्
Locative
योगे
योगयोः
योगेषु