युज् - क्विप् प्रत्ययान्तः శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
युक् / युग्
युजौ
युजः
సంబోధన
युक् / युग्
युजौ
युजः
ద్వితీయా
युजम्
युजौ
युजः
తృతీయా
युजा
युग्भ्याम्
युग्भिः
చతుర్థీ
युजे
युग्भ्याम्
युग्भ्यः
పంచమీ
युजः
युग्भ्याम्
युग्भ्यः
షష్ఠీ
युजः
युजोः
युजाम्
సప్తమీ
युजि
युजोः
युक्षु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
युक् / युग्
युजौ
युजः
సంబోధన
युक् / युग्
युजौ
युजः
ద్వితీయా
युजम्
युजौ
युजः
తృతీయా
युजा
युग्भ्याम्
युग्भिः
చతుర్థీ
युजे
युग्भ्याम्
युग्भ्यः
పంచమీ
युजः
युग्भ्याम्
युग्भ्यः
షష్ఠీ
युजः
युजोः
युजाम्
సప్తమీ
युजि
युजोः
युक्षु


ఇతరులు