Declension of युज् - क्विप् प्रत्ययान्तः

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
युक् / युग्
युजौ
युजः
Vocative
युक् / युग्
युजौ
युजः
Accusative
युजम्
युजौ
युजः
Instrumental
युजा
युग्भ्याम्
युग्भिः
Dative
युजे
युग्भ्याम्
युग्भ्यः
Ablative
युजः
युग्भ्याम्
युग्भ्यः
Genitive
युजः
युजोः
युजाम्
Locative
युजि
युजोः
युक्षु
 
Sing.
Dual
Plu.
Nomin.
युक् / युग्
युजौ
युजः
Vocative
युक् / युग्
युजौ
युजः
Accus.
युजम्
युजौ
युजः
Instrum.
युजा
युग्भ्याम्
युग्भिः
Dative
युजे
युग्भ्याम्
युग्भ्यः
Ablative
युजः
युग्भ्याम्
युग्भ्यः
Genitive
युजः
युजोः
युजाम्
Locative
युजि
युजोः
युक्षु


Others