युक्त শব্দ ৰূপ
(পুংলিংগ )
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
युक्तः
युक्तौ
युक्ताः
সম্বোধন
युक्त
युक्तौ
युक्ताः
দ্বিতীয়া
युक्तम्
युक्तौ
युक्तान्
তৃতীয়া
युक्तेन
युक्ताभ्याम्
युक्तैः
চতুৰ্থী
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
পঞ্চমী
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
ষষ্ঠী
युक्तस्य
युक्तयोः
युक्तानाम्
সপ্তমী
युक्ते
युक्तयोः
युक्तेषु
এক.
দ্ৱি
বহু.
প্ৰথমা
युक्तः
युक्तौ
युक्ताः
সম্বোধন
युक्त
युक्तौ
युक्ताः
দ্বিতীয়া
युक्तम्
युक्तौ
युक्तान्
তৃতীয়া
युक्तेन
युक्ताभ्याम्
युक्तैः
চতুৰ্থী
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
পঞ্চমী
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
ষষ্ঠী
युक्तस्य
युक्तयोः
युक्तानाम्
সপ্তমী
युक्ते
युक्तयोः
युक्तेषु
অন্য