युक्ता শব্দ ৰূপ
(স্ত্ৰীলিংগ)
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
युक्ता
युक्ते
युक्ताः
সম্বোধন
युक्ते
युक्ते
युक्ताः
দ্বিতীয়া
युक्ताम्
युक्ते
युक्ताः
তৃতীয়া
युक्तया
युक्ताभ्याम्
युक्ताभिः
চতুৰ্থী
युक्तायै
युक्ताभ्याम्
युक्ताभ्यः
পঞ্চমী
युक्तायाः
युक्ताभ्याम्
युक्ताभ्यः
ষষ্ঠী
युक्तायाः
युक्तयोः
युक्तानाम्
সপ্তমী
युक्तायाम्
युक्तयोः
युक्तासु
এক.
দ্ৱি
বহু.
প্ৰথমা
युक्ता
युक्ते
युक्ताः
সম্বোধন
युक्ते
युक्ते
युक्ताः
দ্বিতীয়া
युक्ताम्
युक्ते
युक्ताः
তৃতীয়া
युक्तया
युक्ताभ्याम्
युक्ताभिः
চতুৰ্থী
युक्तायै
युक्ताभ्याम्
युक्ताभ्यः
পঞ্চমী
युक्तायाः
युक्ताभ्याम्
युक्ताभ्यः
ষষ্ঠী
युक्तायाः
युक्तयोः
युक्तानाम्
সপ্তমী
युक्तायाम्
युक्तयोः
युक्तासु
অন্য