यावत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
यावत् / यावद्
यावती
यावन्ति
సంబోధన
यावत् / यावद्
यावती
यावन्ति
ద్వితీయా
यावत् / यावद्
यावती
यावन्ति
తృతీయా
यावता
यावद्भ्याम्
यावद्भिः
చతుర్థీ
यावते
यावद्भ्याम्
यावद्भ्यः
పంచమీ
यावतः
यावद्भ्याम्
यावद्भ्यः
షష్ఠీ
यावतः
यावतोः
यावताम्
సప్తమీ
यावति
यावतोः
यावत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
यावत् / यावद्
यावती
यावन्ति
సంబోధన
यावत् / यावद्
यावती
यावन्ति
ద్వితీయా
यावत् / यावद्
यावती
यावन्ति
తృతీయా
यावता
यावद्भ्याम्
यावद्भिः
చతుర్థీ
यावते
यावद्भ्याम्
यावद्भ्यः
పంచమీ
यावतः
यावद्भ्याम्
यावद्भ्यः
షష్ఠీ
यावतः
यावतोः
यावताम्
సప్తమీ
यावति
यावतोः
यावत्सु


ఇతరులు