Declension of यावत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
यावत् / यावद्
यावती
यावन्ति
Vocative
यावत् / यावद्
यावती
यावन्ति
Accusative
यावत् / यावद्
यावती
यावन्ति
Instrumental
यावता
यावद्भ्याम्
यावद्भिः
Dative
यावते
यावद्भ्याम्
यावद्भ्यः
Ablative
यावतः
यावद्भ्याम्
यावद्भ्यः
Genitive
यावतः
यावतोः
यावताम्
Locative
यावति
यावतोः
यावत्सु
 
Sing.
Dual
Plu.
Nomin.
यावत् / यावद्
यावती
यावन्ति
Vocative
यावत् / यावद्
यावती
यावन्ति
Accus.
यावत् / यावद्
यावती
यावन्ति
Instrum.
यावता
यावद्भ्याम्
यावद्भिः
Dative
यावते
यावद्भ्याम्
यावद्भ्यः
Ablative
यावतः
यावद्भ्याम्
यावद्भ्यः
Genitive
यावतः
यावतोः
यावताम्
Locative
यावति
यावतोः
यावत्सु


Others