यकारादिपद శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
సంబోధన
यकारादिपद
यकारादिपदे
यकारादिपदानि
ద్వితీయా
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
తృతీయా
यकारादिपदेन
यकारादिपदाभ्याम्
यकारादिपदैः
చతుర్థీ
यकारादिपदाय
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
పంచమీ
यकारादिपदात् / यकारादिपदाद्
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
షష్ఠీ
यकारादिपदस्य
यकारादिपदयोः
यकारादिपदानाम्
సప్తమీ
यकारादिपदे
यकारादिपदयोः
यकारादिपदेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
సంబోధన
यकारादिपद
यकारादिपदे
यकारादिपदानि
ద్వితీయా
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
తృతీయా
यकारादिपदेन
यकारादिपदाभ्याम्
यकारादिपदैः
చతుర్థీ
यकारादिपदाय
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
పంచమీ
यकारादिपदात् / यकारादिपदाद्
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
షష్ఠీ
यकारादिपदस्य
यकारादिपदयोः
यकारादिपदानाम्
సప్తమీ
यकारादिपदे
यकारादिपदयोः
यकारादिपदेषु