Declension of यकारादिपद

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
Vocative
यकारादिपद
यकारादिपदे
यकारादिपदानि
Accusative
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
Instrumental
यकारादिपदेन
यकारादिपदाभ्याम्
यकारादिपदैः
Dative
यकारादिपदाय
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
Ablative
यकारादिपदात् / यकारादिपदाद्
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
Genitive
यकारादिपदस्य
यकारादिपदयोः
यकारादिपदानाम्
Locative
यकारादिपदे
यकारादिपदयोः
यकारादिपदेषु
 
Sing.
Dual
Plu.
Nomin.
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
Vocative
यकारादिपद
यकारादिपदे
यकारादिपदानि
Accus.
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
Instrum.
यकारादिपदेन
यकारादिपदाभ्याम्
यकारादिपदैः
Dative
यकारादिपदाय
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
Ablative
यकारादिपदात् / यकारादिपदाद्
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
Genitive
यकारादिपदस्य
यकारादिपदयोः
यकारादिपदानाम्
Locative
यकारादिपदे
यकारादिपदयोः
यकारादिपदेषु