मेच्छनीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
मेच्छनीयः
मेच्छनीयौ
मेच्छनीयाः
সম্বোধন
मेच्छनीय
मेच्छनीयौ
मेच्छनीयाः
দ্বিতীয়া
मेच्छनीयम्
मेच्छनीयौ
मेच्छनीयान्
তৃতীয়া
मेच्छनीयेन
मेच्छनीयाभ्याम्
मेच्छनीयैः
চতুর্থী
मेच्छनीयाय
मेच्छनीयाभ्याम्
मेच्छनीयेभ्यः
পঞ্চমী
मेच्छनीयात् / मेच्छनीयाद्
मेच्छनीयाभ्याम्
मेच्छनीयेभ्यः
ষষ্ঠী
मेच्छनीयस्य
मेच्छनीययोः
मेच्छनीयानाम्
সপ্তমী
मेच्छनीये
मेच्छनीययोः
मेच्छनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
मेच्छनीयः
मेच्छनीयौ
मेच्छनीयाः
সম্বোধন
मेच्छनीय
मेच्छनीयौ
मेच्छनीयाः
দ্বিতীয়া
मेच्छनीयम्
मेच्छनीयौ
मेच्छनीयान्
তৃতীয়া
मेच्छनीयेन
मेच्छनीयाभ्याम्
मेच्छनीयैः
চতুর্থী
मेच्छनीयाय
मेच्छनीयाभ्याम्
मेच्छनीयेभ्यः
পঞ্চমী
मेच्छनीयात् / मेच्छनीयाद्
मेच्छनीयाभ्याम्
मेच्छनीयेभ्यः
ষষ্ঠী
मेच्छनीयस्य
मेच्छनीययोः
मेच्छनीयानाम्
সপ্তমী
मेच्छनीये
मेच्छनीययोः
मेच्छनीयेषु


অন্যান্য