Declension of मेच्छनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
मेच्छनीयः
मेच्छनीयौ
मेच्छनीयाः
Vocative
मेच्छनीय
मेच्छनीयौ
मेच्छनीयाः
Accusative
मेच्छनीयम्
मेच्छनीयौ
मेच्छनीयान्
Instrumental
मेच्छनीयेन
मेच्छनीयाभ्याम्
मेच्छनीयैः
Dative
मेच्छनीयाय
मेच्छनीयाभ्याम्
मेच्छनीयेभ्यः
Ablative
मेच्छनीयात् / मेच्छनीयाद्
मेच्छनीयाभ्याम्
मेच्छनीयेभ्यः
Genitive
मेच्छनीयस्य
मेच्छनीययोः
मेच्छनीयानाम्
Locative
मेच्छनीये
मेच्छनीययोः
मेच्छनीयेषु
 
Sing.
Dual
Plu.
Nomin.
मेच्छनीयः
मेच्छनीयौ
मेच्छनीयाः
Vocative
मेच्छनीय
मेच्छनीयौ
मेच्छनीयाः
Accus.
मेच्छनीयम्
मेच्छनीयौ
मेच्छनीयान्
Instrum.
मेच्छनीयेन
मेच्छनीयाभ्याम्
मेच्छनीयैः
Dative
मेच्छनीयाय
मेच्छनीयाभ्याम्
मेच्छनीयेभ्यः
Ablative
मेच्छनीयात् / मेच्छनीयाद्
मेच्छनीयाभ्याम्
मेच्छनीयेभ्यः
Genitive
मेच्छनीयस्य
मेच्छनीययोः
मेच्छनीयानाम्
Locative
मेच्छनीये
मेच्छनीययोः
मेच्छनीयेषु


Others