मृदा శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मृदा
मृदे
मृदाः
సంబోధన
मृदे
मृदे
मृदाः
ద్వితీయా
मृदाम्
मृदे
मृदाः
తృతీయా
मृदया
मृदाभ्याम्
मृदाभिः
చతుర్థీ
मृदायै
मृदाभ्याम्
मृदाभ्यः
పంచమీ
मृदायाः
मृदाभ्याम्
मृदाभ्यः
షష్ఠీ
मृदायाः
मृदयोः
मृदानाम्
సప్తమీ
मृदायाम्
मृदयोः
मृदासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मृदा
मृदे
मृदाः
సంబోధన
मृदे
मृदे
मृदाः
ద్వితీయా
मृदाम्
मृदे
मृदाः
తృతీయా
मृदया
मृदाभ्याम्
मृदाभिः
చతుర్థీ
मृदायै
मृदाभ्याम्
मृदाभ्यः
పంచమీ
मृदायाः
मृदाभ्याम्
मृदाभ्यः
షష్ఠీ
मृदायाः
मृदयोः
मृदानाम्
సప్తమీ
मृदायाम्
मृदयोः
मृदासु


ఇతరులు