Declension of मृदा

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
मृदा
मृदे
मृदाः
Vocative
मृदे
मृदे
मृदाः
Accusative
मृदाम्
मृदे
मृदाः
Instrumental
मृदया
मृदाभ्याम्
मृदाभिः
Dative
मृदायै
मृदाभ्याम्
मृदाभ्यः
Ablative
मृदायाः
मृदाभ्याम्
मृदाभ्यः
Genitive
मृदायाः
मृदयोः
मृदानाम्
Locative
मृदायाम्
मृदयोः
मृदासु
 
Sing.
Dual
Plu.
Nomin.
मृदा
मृदे
मृदाः
Vocative
मृदे
मृदे
मृदाः
Accus.
मृदाम्
मृदे
मृदाः
Instrum.
मृदया
मृदाभ्याम्
मृदाभिः
Dative
मृदायै
मृदाभ्याम्
मृदाभ्यः
Ablative
मृदायाः
मृदाभ्याम्
मृदाभ्यः
Genitive
मृदायाः
मृदयोः
मृदानाम्
Locative
मृदायाम्
मृदयोः
मृदासु


Others