मूषिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मूषिकः
मूषिकौ
मूषिकाः
సంబోధన
मूषिक
मूषिकौ
मूषिकाः
ద్వితీయా
मूषिकम्
मूषिकौ
मूषिकान्
తృతీయా
मूषिकेण
मूषिकाभ्याम्
मूषिकैः
చతుర్థీ
मूषिकाय
मूषिकाभ्याम्
मूषिकेभ्यः
పంచమీ
मूषिकात् / मूषिकाद्
मूषिकाभ्याम्
मूषिकेभ्यः
షష్ఠీ
मूषिकस्य
मूषिकयोः
मूषिकाणाम्
సప్తమీ
मूषिके
मूषिकयोः
मूषिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मूषिकः
मूषिकौ
मूषिकाः
సంబోధన
मूषिक
मूषिकौ
मूषिकाः
ద్వితీయా
मूषिकम्
मूषिकौ
मूषिकान्
తృతీయా
मूषिकेण
मूषिकाभ्याम्
मूषिकैः
చతుర్థీ
मूषिकाय
मूषिकाभ्याम्
मूषिकेभ्यः
పంచమీ
मूषिकात् / मूषिकाद्
मूषिकाभ्याम्
मूषिकेभ्यः
షష్ఠీ
मूषिकस्य
मूषिकयोः
मूषिकाणाम्
సప్తమీ
मूषिके
मूषिकयोः
मूषिकेषु


ఇతరులు