मूषिक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
मूषिकः
मूषिकौ
मूषिकाः
সম্বোধন
मूषिक
मूषिकौ
मूषिकाः
দ্বিতীয়া
मूषिकम्
मूषिकौ
मूषिकान्
তৃতীয়া
मूषिकेण
मूषिकाभ्याम्
मूषिकैः
চতুর্থী
मूषिकाय
मूषिकाभ्याम्
मूषिकेभ्यः
পঞ্চমী
मूषिकात् / मूषिकाद्
मूषिकाभ्याम्
मूषिकेभ्यः
ষষ্ঠী
मूषिकस्य
मूषिकयोः
मूषिकाणाम्
সপ্তমী
मूषिके
मूषिकयोः
मूषिकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
मूषिकः
मूषिकौ
मूषिकाः
সম্বোধন
मूषिक
मूषिकौ
मूषिकाः
দ্বিতীয়া
मूषिकम्
मूषिकौ
मूषिकान्
তৃতীয়া
मूषिकेण
मूषिकाभ्याम्
मूषिकैः
চতুর্থী
मूषिकाय
मूषिकाभ्याम्
मूषिकेभ्यः
পঞ্চমী
मूषिकात् / मूषिकाद्
मूषिकाभ्याम्
मूषिकेभ्यः
ষষ্ঠী
मूषिकस्य
मूषिकयोः
मूषिकाणाम्
সপ্তমী
मूषिके
मूषिकयोः
मूषिकेषु


অন্যান্য