Declension of मूषिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
मूषिकः
मूषिकौ
मूषिकाः
Vocative
मूषिक
मूषिकौ
मूषिकाः
Accusative
मूषिकम्
मूषिकौ
मूषिकान्
Instrumental
मूषिकेण
मूषिकाभ्याम्
मूषिकैः
Dative
मूषिकाय
मूषिकाभ्याम्
मूषिकेभ्यः
Ablative
मूषिकात् / मूषिकाद्
मूषिकाभ्याम्
मूषिकेभ्यः
Genitive
मूषिकस्य
मूषिकयोः
मूषिकाणाम्
Locative
मूषिके
मूषिकयोः
मूषिकेषु
 
Sing.
Dual
Plu.
Nomin.
मूषिकः
मूषिकौ
मूषिकाः
Vocative
मूषिक
मूषिकौ
मूषिकाः
Accus.
मूषिकम्
मूषिकौ
मूषिकान्
Instrum.
मूषिकेण
मूषिकाभ्याम्
मूषिकैः
Dative
मूषिकाय
मूषिकाभ्याम्
मूषिकेभ्यः
Ablative
मूषिकात् / मूषिकाद्
मूषिकाभ्याम्
मूषिकेभ्यः
Genitive
मूषिकस्य
मूषिकयोः
मूषिकाणाम्
Locative
मूषिके
मूषिकयोः
मूषिकेषु


Others