मूषक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मूषकः
मूषकौ
मूषकाः
సంబోధన
मूषक
मूषकौ
मूषकाः
ద్వితీయా
मूषकम्
मूषकौ
मूषकान्
తృతీయా
मूषकेण
मूषकाभ्याम्
मूषकैः
చతుర్థీ
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
పంచమీ
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
షష్ఠీ
मूषकस्य
मूषकयोः
मूषकाणाम्
సప్తమీ
मूषके
मूषकयोः
मूषकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
मूषकः
मूषकौ
मूषकाः
సంబోధన
मूषक
मूषकौ
मूषकाः
ద్వితీయా
मूषकम्
मूषकौ
मूषकान्
తృతీయా
मूषकेण
मूषकाभ्याम्
मूषकैः
చతుర్థీ
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
పంచమీ
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
షష్ఠీ
मूषकस्य
मूषकयोः
मूषकाणाम्
సప్తమీ
मूषके
मूषकयोः
मूषकेषु
ఇతరులు