मूषक শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
मूषकः
मूषकौ
मूषकाः
সম্বোধন
मूषक
मूषकौ
मूषकाः
দ্বিতীয়া
मूषकम्
मूषकौ
मूषकान्
তৃতীয়া
मूषकेण
मूषकाभ्याम्
मूषकैः
চতুর্থী
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
পঞ্চমী
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
ষষ্ঠী
मूषकस्य
मूषकयोः
मूषकाणाम्
সপ্তমী
मूषके
मूषकयोः
मूषकेषु
এক
দ্বিবচন
বহু.
প্রথমা
मूषकः
मूषकौ
मूषकाः
সম্বোধন
मूषक
मूषकौ
मूषकाः
দ্বিতীয়া
मूषकम्
मूषकौ
मूषकान्
তৃতীয়া
मूषकेण
मूषकाभ्याम्
मूषकैः
চতুর্থী
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
পঞ্চমী
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
ষষ্ঠী
मूषकस्य
मूषकयोः
मूषकाणाम्
সপ্তমী
मूषके
मूषकयोः
मूषकेषु
অন্যান্য