मूषक శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मूषकम्
मूषके
मूषकाणि
సంబోధన
मूषक
मूषके
मूषकाणि
ద్వితీయా
मूषकम्
मूषके
मूषकाणि
తృతీయా
मूषकेण
मूषकाभ्याम्
मूषकैः
చతుర్థీ
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
పంచమీ
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
షష్ఠీ
मूषकस्य
मूषकयोः
मूषकाणाम्
సప్తమీ
मूषके
मूषकयोः
मूषकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
मूषकम्
मूषके
मूषकाणि
సంబోధన
मूषक
मूषके
मूषकाणि
ద్వితీయా
मूषकम्
मूषके
मूषकाणि
తృతీయా
मूषकेण
मूषकाभ्याम्
मूषकैः
చతుర్థీ
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
పంచమీ
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
షష్ఠీ
मूषकस्य
मूषकयोः
मूषकाणाम्
సప్తమీ
मूषके
मूषकयोः
मूषकेषु
ఇతరులు