Declension of मूषक

(Neuter)

 
 
 
Singular
Dual
Plural
Nominative
मूषकम्
मूषके
मूषकाणि
Vocative
मूषक
मूषके
मूषकाणि
Accusative
मूषकम्
मूषके
मूषकाणि
Instrumental
मूषकेण
मूषकाभ्याम्
मूषकैः
Dative
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
Ablative
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
Genitive
मूषकस्य
मूषकयोः
मूषकाणाम्
Locative
मूषके
मूषकयोः
मूषकेषु
 
Sing.
Dual
Plu.
Nomin.
मूषकम्
मूषके
मूषकाणि
Vocative
मूषक
मूषके
मूषकाणि
Accus.
मूषकम्
मूषके
मूषकाणि
Instrum.
मूषकेण
मूषकाभ्याम्
मूषकैः
Dative
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
Ablative
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
Genitive
मूषकस्य
मूषकयोः
मूषकाणाम्
Locative
मूषके
मूषकयोः
मूषकेषु


Others