मूर्वामयी శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मूर्वामयी
मूर्वामय्यौ
मूर्वामय्यः
సంబోధన
मूर्वामयि
मूर्वामय्यौ
मूर्वामय्यः
ద్వితీయా
मूर्वामयीम्
मूर्वामय्यौ
मूर्वामयीः
తృతీయా
मूर्वामय्या
मूर्वामयीभ्याम्
मूर्वामयीभिः
చతుర్థీ
मूर्वामय्यै
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
పంచమీ
मूर्वामय्याः
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
షష్ఠీ
मूर्वामय्याः
मूर्वामय्योः
मूर्वामयीणाम्
సప్తమీ
मूर्वामय्याम्
मूर्वामय्योः
मूर्वामयीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मूर्वामयी
मूर्वामय्यौ
मूर्वामय्यः
సంబోధన
मूर्वामयि
मूर्वामय्यौ
मूर्वामय्यः
ద్వితీయా
मूर्वामयीम्
मूर्वामय्यौ
मूर्वामयीः
తృతీయా
मूर्वामय्या
मूर्वामयीभ्याम्
मूर्वामयीभिः
చతుర్థీ
मूर्वामय्यै
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
పంచమీ
मूर्वामय्याः
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
షష్ఠీ
मूर्वामय्याः
मूर्वामय्योः
मूर्वामयीणाम्
సప్తమీ
मूर्वामय्याम्
मूर्वामय्योः
मूर्वामयीषु


ఇతరులు