मूर्वामयी শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
मूर्वामयी
मूर्वामय्यौ
मूर्वामय्यः
সম্বোধন
मूर्वामयि
मूर्वामय्यौ
मूर्वामय्यः
দ্বিতীয়া
मूर्वामयीम्
मूर्वामय्यौ
मूर्वामयीः
তৃতীয়া
मूर्वामय्या
मूर्वामयीभ्याम्
मूर्वामयीभिः
চতুর্থী
मूर्वामय्यै
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
পঞ্চমী
मूर्वामय्याः
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
ষষ্ঠী
मूर्वामय्याः
मूर्वामय्योः
मूर्वामयीणाम्
সপ্তমী
मूर्वामय्याम्
मूर्वामय्योः
मूर्वामयीषु
 
এক
দ্বিবচন
বহু.
প্রথমা
मूर्वामयी
मूर्वामय्यौ
मूर्वामय्यः
সম্বোধন
मूर्वामयि
मूर्वामय्यौ
मूर्वामय्यः
দ্বিতীয়া
मूर्वामयीम्
मूर्वामय्यौ
मूर्वामयीः
তৃতীয়া
मूर्वामय्या
मूर्वामयीभ्याम्
मूर्वामयीभिः
চতুর্থী
मूर्वामय्यै
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
পঞ্চমী
मूर्वामय्याः
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
ষষ্ঠী
मूर्वामय्याः
मूर्वामय्योः
मूर्वामयीणाम्
সপ্তমী
मूर्वामय्याम्
मूर्वामय्योः
मूर्वामयीषु


অন্যান্য