Declension of मूर्वामयी

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
मूर्वामयी
मूर्वामय्यौ
मूर्वामय्यः
Vocative
मूर्वामयि
मूर्वामय्यौ
मूर्वामय्यः
Accusative
मूर्वामयीम्
मूर्वामय्यौ
मूर्वामयीः
Instrumental
मूर्वामय्या
मूर्वामयीभ्याम्
मूर्वामयीभिः
Dative
मूर्वामय्यै
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
Ablative
मूर्वामय्याः
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
Genitive
मूर्वामय्याः
मूर्वामय्योः
मूर्वामयीणाम्
Locative
मूर्वामय्याम्
मूर्वामय्योः
मूर्वामयीषु
 
Sing.
Dual
Plu.
Nomin.
मूर्वामयी
मूर्वामय्यौ
मूर्वामय्यः
Vocative
मूर्वामयि
मूर्वामय्यौ
मूर्वामय्यः
Accus.
मूर्वामयीम्
मूर्वामय्यौ
मूर्वामयीः
Instrum.
मूर्वामय्या
मूर्वामयीभ्याम्
मूर्वामयीभिः
Dative
मूर्वामय्यै
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
Ablative
मूर्वामय्याः
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
Genitive
मूर्वामय्याः
मूर्वामय्योः
मूर्वामयीणाम्
Locative
मूर्वामय्याम्
मूर्वामय्योः
मूर्वामयीषु


Others