मूर्वामय శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
సంబోధన
मूर्वामय
मूर्वामये
मूर्वामयाणि
ద్వితీయా
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
తృతీయా
मूर्वामयेण
मूर्वामयाभ्याम्
मूर्वामयैः
చతుర్థీ
मूर्वामयाय
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
పంచమీ
मूर्वामयात् / मूर्वामयाद्
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
షష్ఠీ
मूर्वामयस्य
मूर्वामययोः
मूर्वामयाणाम्
సప్తమీ
मूर्वामये
मूर्वामययोः
मूर्वामयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
సంబోధన
मूर्वामय
मूर्वामये
मूर्वामयाणि
ద్వితీయా
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
తృతీయా
मूर्वामयेण
मूर्वामयाभ्याम्
मूर्वामयैः
చతుర్థీ
मूर्वामयाय
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
పంచమీ
मूर्वामयात् / मूर्वामयाद्
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
షష్ఠీ
मूर्वामयस्य
मूर्वामययोः
मूर्वामयाणाम्
సప్తమీ
मूर्वामये
मूर्वामययोः
मूर्वामयेषु


ఇతరులు