मूर्वामय শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
সম্বোধন
मूर्वामय
मूर्वामये
मूर्वामयाणि
দ্বিতীয়া
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
তৃতীয়া
मूर्वामयेण
मूर्वामयाभ्याम्
मूर्वामयैः
চতুর্থী
मूर्वामयाय
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
পঞ্চমী
मूर्वामयात् / मूर्वामयाद्
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
ষষ্ঠী
मूर्वामयस्य
मूर्वामययोः
मूर्वामयाणाम्
সপ্তমী
मूर्वामये
मूर्वामययोः
मूर्वामयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
সম্বোধন
मूर्वामय
मूर्वामये
मूर्वामयाणि
দ্বিতীয়া
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
তৃতীয়া
मूर्वामयेण
मूर्वामयाभ्याम्
मूर्वामयैः
চতুর্থী
मूर्वामयाय
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
পঞ্চমী
मूर्वामयात् / मूर्वामयाद्
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
ষষ্ঠী
मूर्वामयस्य
मूर्वामययोः
मूर्वामयाणाम्
সপ্তমী
मूर्वामये
मूर्वामययोः
मूर्वामयेषु


অন্যান্য