मूर्ख శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मूर्खः
मूर्खौ
मूर्खाः
సంబోధన
मूर्ख
मूर्खौ
मूर्खाः
ద్వితీయా
मूर्खम्
मूर्खौ
मूर्खान्
తృతీయా
मूर्खेण
मूर्खाभ्याम्
मूर्खैः
చతుర్థీ
मूर्खाय
मूर्खाभ्याम्
मूर्खेभ्यः
పంచమీ
मूर्खात् / मूर्खाद्
मूर्खाभ्याम्
मूर्खेभ्यः
షష్ఠీ
मूर्खस्य
मूर्खयोः
मूर्खाणाम्
సప్తమీ
मूर्खे
मूर्खयोः
मूर्खेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मूर्खः
मूर्खौ
मूर्खाः
సంబోధన
मूर्ख
मूर्खौ
मूर्खाः
ద్వితీయా
मूर्खम्
मूर्खौ
मूर्खान्
తృతీయా
मूर्खेण
मूर्खाभ्याम्
मूर्खैः
చతుర్థీ
मूर्खाय
मूर्खाभ्याम्
मूर्खेभ्यः
పంచమీ
मूर्खात् / मूर्खाद्
मूर्खाभ्याम्
मूर्खेभ्यः
షష్ఠీ
मूर्खस्य
मूर्खयोः
मूर्खाणाम्
సప్తమీ
मूर्खे
मूर्खयोः
मूर्खेषु


ఇతరులు